सुबन्तावली ?उरणाक्षक

Roma

पुमान्एकद्विबहु
प्रथमाउरणाक्षकः उरणाक्षकौ उरणाक्षकाः
सम्बोधनम्उरणाक्षक उरणाक्षकौ उरणाक्षकाः
द्वितीयाउरणाक्षकम् उरणाक्षकौ उरणाक्षकान्
तृतीयाउरणाक्षकेण उरणाक्षकाभ्याम् उरणाक्षकैः उरणाक्षकेभिः
चतुर्थीउरणाक्षकाय उरणाक्षकाभ्याम् उरणाक्षकेभ्यः
पञ्चमीउरणाक्षकात् उरणाक्षकाभ्याम् उरणाक्षकेभ्यः
षष्ठीउरणाक्षकस्य उरणाक्षकयोः उरणाक्षकाणाम्
सप्तमीउरणाक्षके उरणाक्षकयोः उरणाक्षकेषु

समास उरणाक्षक

अव्यय ॰उरणाक्षकम् ॰उरणाक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria