Declension table of ?uraṅgama

Deva

MasculineSingularDualPlural
Nominativeuraṅgamaḥ uraṅgamau uraṅgamāḥ
Vocativeuraṅgama uraṅgamau uraṅgamāḥ
Accusativeuraṅgamam uraṅgamau uraṅgamān
Instrumentaluraṅgameṇa uraṅgamābhyām uraṅgamaiḥ uraṅgamebhiḥ
Dativeuraṅgamāya uraṅgamābhyām uraṅgamebhyaḥ
Ablativeuraṅgamāt uraṅgamābhyām uraṅgamebhyaḥ
Genitiveuraṅgamasya uraṅgamayoḥ uraṅgamāṇām
Locativeuraṅgame uraṅgamayoḥ uraṅgameṣu

Compound uraṅgama -

Adverb -uraṅgamam -uraṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria