सुबन्तावली ?उरङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाउरङ्गमः उरङ्गमौ उरङ्गमाः
सम्बोधनम्उरङ्गम उरङ्गमौ उरङ्गमाः
द्वितीयाउरङ्गमम् उरङ्गमौ उरङ्गमान्
तृतीयाउरङ्गमेण उरङ्गमाभ्याम् उरङ्गमैः उरङ्गमेभिः
चतुर्थीउरङ्गमाय उरङ्गमाभ्याम् उरङ्गमेभ्यः
पञ्चमीउरङ्गमात् उरङ्गमाभ्याम् उरङ्गमेभ्यः
षष्ठीउरङ्गमस्य उरङ्गमयोः उरङ्गमाणाम्
सप्तमीउरङ्गमे उरङ्गमयोः उरङ्गमेषु

समास उरङ्गम

अव्यय ॰उरङ्गमम् ॰उरङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria