Declension table of upoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupoṣaṇam upoṣaṇe upoṣaṇāni
Vocativeupoṣaṇa upoṣaṇe upoṣaṇāni
Accusativeupoṣaṇam upoṣaṇe upoṣaṇāni
Instrumentalupoṣaṇena upoṣaṇābhyām upoṣaṇaiḥ
Dativeupoṣaṇāya upoṣaṇābhyām upoṣaṇebhyaḥ
Ablativeupoṣaṇāt upoṣaṇābhyām upoṣaṇebhyaḥ
Genitiveupoṣaṇasya upoṣaṇayoḥ upoṣaṇānām
Locativeupoṣaṇe upoṣaṇayoḥ upoṣaṇeṣu

Compound upoṣaṇa -

Adverb -upoṣaṇam -upoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria