Declension table of upekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupekṣaṇam upekṣaṇe upekṣaṇāni
Vocativeupekṣaṇa upekṣaṇe upekṣaṇāni
Accusativeupekṣaṇam upekṣaṇe upekṣaṇāni
Instrumentalupekṣaṇena upekṣaṇābhyām upekṣaṇaiḥ
Dativeupekṣaṇāya upekṣaṇābhyām upekṣaṇebhyaḥ
Ablativeupekṣaṇāt upekṣaṇābhyām upekṣaṇebhyaḥ
Genitiveupekṣaṇasya upekṣaṇayoḥ upekṣaṇānām
Locativeupekṣaṇe upekṣaṇayoḥ upekṣaṇeṣu

Compound upekṣaṇa -

Adverb -upekṣaṇam -upekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria