Declension table of upaśleṣa

Deva

MasculineSingularDualPlural
Nominativeupaśleṣaḥ upaśleṣau upaśleṣāḥ
Vocativeupaśleṣa upaśleṣau upaśleṣāḥ
Accusativeupaśleṣam upaśleṣau upaśleṣān
Instrumentalupaśleṣeṇa upaśleṣābhyām upaśleṣaiḥ
Dativeupaśleṣāya upaśleṣābhyām upaśleṣebhyaḥ
Ablativeupaśleṣāt upaśleṣābhyām upaśleṣebhyaḥ
Genitiveupaśleṣasya upaśleṣayoḥ upaśleṣāṇām
Locativeupaśleṣe upaśleṣayoḥ upaśleṣeṣu

Compound upaśleṣa -

Adverb -upaśleṣam -upaśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria