सुबन्तावली उपश्लेषRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उपश्लेषः | उपश्लेषौ | उपश्लेषाः |
सम्बोधनम् | उपश्लेष | उपश्लेषौ | उपश्लेषाः |
द्वितीया | उपश्लेषम् | उपश्लेषौ | उपश्लेषान् |
तृतीया | उपश्लेषेण | उपश्लेषाभ्याम् | उपश्लेषैः |
चतुर्थी | उपश्लेषाय | उपश्लेषाभ्याम् | उपश्लेषेभ्यः |
पञ्चमी | उपश्लेषात् | उपश्लेषाभ्याम् | उपश्लेषेभ्यः |
षष्ठी | उपश्लेषस्य | उपश्लेषयोः | उपश्लेषाणाम् |
सप्तमी | उपश्लेषे | उपश्लेषयोः | उपश्लेषेषु |