Declension table of ?upaśiṅghana

Deva

NeuterSingularDualPlural
Nominativeupaśiṅghanam upaśiṅghane upaśiṅghanāni
Vocativeupaśiṅghana upaśiṅghane upaśiṅghanāni
Accusativeupaśiṅghanam upaśiṅghane upaśiṅghanāni
Instrumentalupaśiṅghanena upaśiṅghanābhyām upaśiṅghanaiḥ
Dativeupaśiṅghanāya upaśiṅghanābhyām upaśiṅghanebhyaḥ
Ablativeupaśiṅghanāt upaśiṅghanābhyām upaśiṅghanebhyaḥ
Genitiveupaśiṅghanasya upaśiṅghanayoḥ upaśiṅghanānām
Locativeupaśiṅghane upaśiṅghanayoḥ upaśiṅghaneṣu

Compound upaśiṅghana -

Adverb -upaśiṅghanam -upaśiṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria