सुबन्तावली ?उपशिङ्घन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपशिङ्घनम् उपशिङ्घने उपशिङ्घनानि
सम्बोधनम्उपशिङ्घन उपशिङ्घने उपशिङ्घनानि
द्वितीयाउपशिङ्घनम् उपशिङ्घने उपशिङ्घनानि
तृतीयाउपशिङ्घनेन उपशिङ्घनाभ्याम् उपशिङ्घनैः
चतुर्थीउपशिङ्घनाय उपशिङ्घनाभ्याम् उपशिङ्घनेभ्यः
पञ्चमीउपशिङ्घनात् उपशिङ्घनाभ्याम् उपशिङ्घनेभ्यः
षष्ठीउपशिङ्घनस्य उपशिङ्घनयोः उपशिङ्घनानाम्
सप्तमीउपशिङ्घने उपशिङ्घनयोः उपशिङ्घनेषु

समास उपशिङ्घन

अव्यय ॰उपशिङ्घनम् ॰उपशिङ्घनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria