Declension table of upaśamavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśamavat | upaśamavantī upaśamavatī | upaśamavanti |
Vocative | upaśamavat | upaśamavantī upaśamavatī | upaśamavanti |
Accusative | upaśamavat | upaśamavantī upaśamavatī | upaśamavanti |
Instrumental | upaśamavatā | upaśamavadbhyām | upaśamavadbhiḥ |
Dative | upaśamavate | upaśamavadbhyām | upaśamavadbhyaḥ |
Ablative | upaśamavataḥ | upaśamavadbhyām | upaśamavadbhyaḥ |
Genitive | upaśamavataḥ | upaśamavatoḥ | upaśamavatām |
Locative | upaśamavati | upaśamavatoḥ | upaśamavatsu |