सुबन्तावली ?उपशमवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपशमवत् उपशमवन्ती उपशमवती उपशमवन्ति
सम्बोधनम्उपशमवत् उपशमवन्ती उपशमवती उपशमवन्ति
द्वितीयाउपशमवत् उपशमवन्ती उपशमवती उपशमवन्ति
तृतीयाउपशमवता उपशमवद्भ्याम् उपशमवद्भिः
चतुर्थीउपशमवते उपशमवद्भ्याम् उपशमवद्भ्यः
पञ्चमीउपशमवतः उपशमवद्भ्याम् उपशमवद्भ्यः
षष्ठीउपशमवतः उपशमवतोः उपशमवताम्
सप्तमीउपशमवति उपशमवतोः उपशमवत्सु

अव्यय ॰उपशमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria