Declension table of upaśamavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśamavān | upaśamavantau | upaśamavantaḥ |
Vocative | upaśamavan | upaśamavantau | upaśamavantaḥ |
Accusative | upaśamavantam | upaśamavantau | upaśamavataḥ |
Instrumental | upaśamavatā | upaśamavadbhyām | upaśamavadbhiḥ |
Dative | upaśamavate | upaśamavadbhyām | upaśamavadbhyaḥ |
Ablative | upaśamavataḥ | upaśamavadbhyām | upaśamavadbhyaḥ |
Genitive | upaśamavataḥ | upaśamavatoḥ | upaśamavatām |
Locative | upaśamavati | upaśamavatoḥ | upaśamavatsu |