सुबन्तावली ?उपशमवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपशमवान् उपशमवन्तौ उपशमवन्तः
सम्बोधनम्उपशमवन् उपशमवन्तौ उपशमवन्तः
द्वितीयाउपशमवन्तम् उपशमवन्तौ उपशमवतः
तृतीयाउपशमवता उपशमवद्भ्याम् उपशमवद्भिः
चतुर्थीउपशमवते उपशमवद्भ्याम् उपशमवद्भ्यः
पञ्चमीउपशमवतः उपशमवद्भ्याम् उपशमवद्भ्यः
षष्ठीउपशमवतः उपशमवतोः उपशमवताम्
सप्तमीउपशमवति उपशमवतोः उपशमवत्सु

समास उपशमवत्

अव्यय ॰उपशमवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria