Declension table of ?upaśāyaka

Deva

NeuterSingularDualPlural
Nominativeupaśāyakam upaśāyake upaśāyakāni
Vocativeupaśāyaka upaśāyake upaśāyakāni
Accusativeupaśāyakam upaśāyake upaśāyakāni
Instrumentalupaśāyakena upaśāyakābhyām upaśāyakaiḥ
Dativeupaśāyakāya upaśāyakābhyām upaśāyakebhyaḥ
Ablativeupaśāyakāt upaśāyakābhyām upaśāyakebhyaḥ
Genitiveupaśāyakasya upaśāyakayoḥ upaśāyakānām
Locativeupaśāyake upaśāyakayoḥ upaśāyakeṣu

Compound upaśāyaka -

Adverb -upaśāyakam -upaśāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria