सुबन्तावली ?उपशायक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपशायकम् उपशायके उपशायकानि
सम्बोधनम्उपशायक उपशायके उपशायकानि
द्वितीयाउपशायकम् उपशायके उपशायकानि
तृतीयाउपशायकेन उपशायकाभ्याम् उपशायकैः
चतुर्थीउपशायकाय उपशायकाभ्याम् उपशायकेभ्यः
पञ्चमीउपशायकात् उपशायकाभ्याम् उपशायकेभ्यः
षष्ठीउपशायकस्य उपशायकयोः उपशायकानाम्
सप्तमीउपशायके उपशायकयोः उपशायकेषु

समास उपशायक

अव्यय ॰उपशायकम् ॰उपशायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria