Declension table of ?upaśāmaka

Deva

MasculineSingularDualPlural
Nominativeupaśāmakaḥ upaśāmakau upaśāmakāḥ
Vocativeupaśāmaka upaśāmakau upaśāmakāḥ
Accusativeupaśāmakam upaśāmakau upaśāmakān
Instrumentalupaśāmakena upaśāmakābhyām upaśāmakaiḥ upaśāmakebhiḥ
Dativeupaśāmakāya upaśāmakābhyām upaśāmakebhyaḥ
Ablativeupaśāmakāt upaśāmakābhyām upaśāmakebhyaḥ
Genitiveupaśāmakasya upaśāmakayoḥ upaśāmakānām
Locativeupaśāmake upaśāmakayoḥ upaśāmakeṣu

Compound upaśāmaka -

Adverb -upaśāmakam -upaśāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria