सुबन्तावली ?उपशामक

Roma

पुमान्एकद्विबहु
प्रथमाउपशामकः उपशामकौ उपशामकाः
सम्बोधनम्उपशामक उपशामकौ उपशामकाः
द्वितीयाउपशामकम् उपशामकौ उपशामकान्
तृतीयाउपशामकेन उपशामकाभ्याम् उपशामकैः उपशामकेभिः
चतुर्थीउपशामकाय उपशामकाभ्याम् उपशामकेभ्यः
पञ्चमीउपशामकात् उपशामकाभ्याम् उपशामकेभ्यः
षष्ठीउपशामकस्य उपशामकयोः उपशामकानाम्
सप्तमीउपशामके उपशामकयोः उपशामकेषु

समास उपशामक

अव्यय ॰उपशामकम् ॰उपशामकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria