Declension table of upayogitva

Deva

NeuterSingularDualPlural
Nominativeupayogitvam upayogitve upayogitvāni
Vocativeupayogitva upayogitve upayogitvāni
Accusativeupayogitvam upayogitve upayogitvāni
Instrumentalupayogitvena upayogitvābhyām upayogitvaiḥ
Dativeupayogitvāya upayogitvābhyām upayogitvebhyaḥ
Ablativeupayogitvāt upayogitvābhyām upayogitvebhyaḥ
Genitiveupayogitvasya upayogitvayoḥ upayogitvānām
Locativeupayogitve upayogitvayoḥ upayogitveṣu

Compound upayogitva -

Adverb -upayogitvam -upayogitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria