Declension table of ?upayāmavat

Deva

MasculineSingularDualPlural
Nominativeupayāmavān upayāmavantau upayāmavantaḥ
Vocativeupayāmavan upayāmavantau upayāmavantaḥ
Accusativeupayāmavantam upayāmavantau upayāmavataḥ
Instrumentalupayāmavatā upayāmavadbhyām upayāmavadbhiḥ
Dativeupayāmavate upayāmavadbhyām upayāmavadbhyaḥ
Ablativeupayāmavataḥ upayāmavadbhyām upayāmavadbhyaḥ
Genitiveupayāmavataḥ upayāmavatoḥ upayāmavatām
Locativeupayāmavati upayāmavatoḥ upayāmavatsu

Compound upayāmavat -

Adverb -upayāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria