सुबन्तावली ?उपयामवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपयामवान् उपयामवन्तौ उपयामवन्तः
सम्बोधनम्उपयामवन् उपयामवन्तौ उपयामवन्तः
द्वितीयाउपयामवन्तम् उपयामवन्तौ उपयामवतः
तृतीयाउपयामवता उपयामवद्भ्याम् उपयामवद्भिः
चतुर्थीउपयामवते उपयामवद्भ्याम् उपयामवद्भ्यः
पञ्चमीउपयामवतः उपयामवद्भ्याम् उपयामवद्भ्यः
षष्ठीउपयामवतः उपयामवतोः उपयामवताम्
सप्तमीउपयामवति उपयामवतोः उपयामवत्सु

समास उपयामवत्

अव्यय ॰उपयामवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria