Declension table of ?upayācitaka

Deva

NeuterSingularDualPlural
Nominativeupayācitakam upayācitake upayācitakāni
Vocativeupayācitaka upayācitake upayācitakāni
Accusativeupayācitakam upayācitake upayācitakāni
Instrumentalupayācitakena upayācitakābhyām upayācitakaiḥ
Dativeupayācitakāya upayācitakābhyām upayācitakebhyaḥ
Ablativeupayācitakāt upayācitakābhyām upayācitakebhyaḥ
Genitiveupayācitakasya upayācitakayoḥ upayācitakānām
Locativeupayācitake upayācitakayoḥ upayācitakeṣu

Compound upayācitaka -

Adverb -upayācitakam -upayācitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria