सुबन्तावली ?उपयाचितक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपयाचितकम् उपयाचितके उपयाचितकानि
सम्बोधनम्उपयाचितक उपयाचितके उपयाचितकानि
द्वितीयाउपयाचितकम् उपयाचितके उपयाचितकानि
तृतीयाउपयाचितकेन उपयाचितकाभ्याम् उपयाचितकैः
चतुर्थीउपयाचितकाय उपयाचितकाभ्याम् उपयाचितकेभ्यः
पञ्चमीउपयाचितकात् उपयाचितकाभ्याम् उपयाचितकेभ्यः
षष्ठीउपयाचितकस्य उपयाचितकयोः उपयाचितकानाम्
सप्तमीउपयाचितके उपयाचितकयोः उपयाचितकेषु

समास उपयाचितक

अव्यय ॰उपयाचितकम् ॰उपयाचितकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria