Declension table of upaviṣṭakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaviṣṭakā | upaviṣṭake | upaviṣṭakāḥ |
Vocative | upaviṣṭake | upaviṣṭake | upaviṣṭakāḥ |
Accusative | upaviṣṭakām | upaviṣṭake | upaviṣṭakāḥ |
Instrumental | upaviṣṭakayā | upaviṣṭakābhyām | upaviṣṭakābhiḥ |
Dative | upaviṣṭakāyai | upaviṣṭakābhyām | upaviṣṭakābhyaḥ |
Ablative | upaviṣṭakāyāḥ | upaviṣṭakābhyām | upaviṣṭakābhyaḥ |
Genitive | upaviṣṭakāyāḥ | upaviṣṭakayoḥ | upaviṣṭakānām |
Locative | upaviṣṭakāyām | upaviṣṭakayoḥ | upaviṣṭakāsu |