सुबन्तावली ?उपविष्टका

Roma

स्त्रीएकद्विबहु
प्रथमाउपविष्टका उपविष्टके उपविष्टकाः
सम्बोधनम्उपविष्टके उपविष्टके उपविष्टकाः
द्वितीयाउपविष्टकाम् उपविष्टके उपविष्टकाः
तृतीयाउपविष्टकया उपविष्टकाभ्याम् उपविष्टकाभिः
चतुर्थीउपविष्टकायै उपविष्टकाभ्याम् उपविष्टकाभ्यः
पञ्चमीउपविष्टकायाः उपविष्टकाभ्याम् उपविष्टकाभ्यः
षष्ठीउपविष्टकायाः उपविष्टकयोः उपविष्टकानाम्
सप्तमीउपविष्टकायाम् उपविष्टकयोः उपविष्टकासु

अव्यय ॰उपविष्टकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria