Declension table of upaviṣṭaka

Deva

MasculineSingularDualPlural
Nominativeupaviṣṭakaḥ upaviṣṭakau upaviṣṭakāḥ
Vocativeupaviṣṭaka upaviṣṭakau upaviṣṭakāḥ
Accusativeupaviṣṭakam upaviṣṭakau upaviṣṭakān
Instrumentalupaviṣṭakena upaviṣṭakābhyām upaviṣṭakaiḥ
Dativeupaviṣṭakāya upaviṣṭakābhyām upaviṣṭakebhyaḥ
Ablativeupaviṣṭakāt upaviṣṭakābhyām upaviṣṭakebhyaḥ
Genitiveupaviṣṭakasya upaviṣṭakayoḥ upaviṣṭakānām
Locativeupaviṣṭake upaviṣṭakayoḥ upaviṣṭakeṣu

Compound upaviṣṭaka -

Adverb -upaviṣṭakam -upaviṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria