सुबन्तावली ?उपविष्टक

Roma

पुमान्एकद्विबहु
प्रथमाउपविष्टकः उपविष्टकौ उपविष्टकाः
सम्बोधनम्उपविष्टक उपविष्टकौ उपविष्टकाः
द्वितीयाउपविष्टकम् उपविष्टकौ उपविष्टकान्
तृतीयाउपविष्टकेन उपविष्टकाभ्याम् उपविष्टकैः उपविष्टकेभिः
चतुर्थीउपविष्टकाय उपविष्टकाभ्याम् उपविष्टकेभ्यः
पञ्चमीउपविष्टकात् उपविष्टकाभ्याम् उपविष्टकेभ्यः
षष्ठीउपविष्टकस्य उपविष्टकयोः उपविष्टकानाम्
सप्तमीउपविष्टके उपविष्टकयोः उपविष्टकेषु

समास उपविष्टक

अव्यय ॰उपविष्टकम् ॰उपविष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria