Declension table of upavaṅga

Deva

MasculineSingularDualPlural
Nominativeupavaṅgaḥ upavaṅgau upavaṅgāḥ
Vocativeupavaṅga upavaṅgau upavaṅgāḥ
Accusativeupavaṅgam upavaṅgau upavaṅgān
Instrumentalupavaṅgena upavaṅgābhyām upavaṅgaiḥ
Dativeupavaṅgāya upavaṅgābhyām upavaṅgebhyaḥ
Ablativeupavaṅgāt upavaṅgābhyām upavaṅgebhyaḥ
Genitiveupavaṅgasya upavaṅgayoḥ upavaṅgānām
Locativeupavaṅge upavaṅgayoḥ upavaṅgeṣu

Compound upavaṅga -

Adverb -upavaṅgam -upavaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria