सुबन्तावली ?उपवङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाउपवङ्गः उपवङ्गौ उपवङ्गाः
सम्बोधनम्उपवङ्ग उपवङ्गौ उपवङ्गाः
द्वितीयाउपवङ्गम् उपवङ्गौ उपवङ्गान्
तृतीयाउपवङ्गेन उपवङ्गाभ्याम् उपवङ्गैः उपवङ्गेभिः
चतुर्थीउपवङ्गाय उपवङ्गाभ्याम् उपवङ्गेभ्यः
पञ्चमीउपवङ्गात् उपवङ्गाभ्याम् उपवङ्गेभ्यः
षष्ठीउपवङ्गस्य उपवङ्गयोः उपवङ्गानाम्
सप्तमीउपवङ्गे उपवङ्गयोः उपवङ्गेषु

समास उपवङ्ग

अव्यय ॰उपवङ्गम् ॰उपवङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria