Declension table of ?upavāsaka

Deva

NeuterSingularDualPlural
Nominativeupavāsakam upavāsake upavāsakāni
Vocativeupavāsaka upavāsake upavāsakāni
Accusativeupavāsakam upavāsake upavāsakāni
Instrumentalupavāsakena upavāsakābhyām upavāsakaiḥ
Dativeupavāsakāya upavāsakābhyām upavāsakebhyaḥ
Ablativeupavāsakāt upavāsakābhyām upavāsakebhyaḥ
Genitiveupavāsakasya upavāsakayoḥ upavāsakānām
Locativeupavāsake upavāsakayoḥ upavāsakeṣu

Compound upavāsaka -

Adverb -upavāsakam -upavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria