सुबन्तावली ?उपवासक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपवासकम् उपवासके उपवासकानि
सम्बोधनम्उपवासक उपवासके उपवासकानि
द्वितीयाउपवासकम् उपवासके उपवासकानि
तृतीयाउपवासकेन उपवासकाभ्याम् उपवासकैः
चतुर्थीउपवासकाय उपवासकाभ्याम् उपवासकेभ्यः
पञ्चमीउपवासकात् उपवासकाभ्याम् उपवासकेभ्यः
षष्ठीउपवासकस्य उपवासकयोः उपवासकानाम्
सप्तमीउपवासके उपवासकयोः उपवासकेषु

समास उपवासक

अव्यय ॰उपवासकम् ॰उपवासकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria