Declension table of ?upavaṭa

Deva

MasculineSingularDualPlural
Nominativeupavaṭaḥ upavaṭau upavaṭāḥ
Vocativeupavaṭa upavaṭau upavaṭāḥ
Accusativeupavaṭam upavaṭau upavaṭān
Instrumentalupavaṭena upavaṭābhyām upavaṭaiḥ upavaṭebhiḥ
Dativeupavaṭāya upavaṭābhyām upavaṭebhyaḥ
Ablativeupavaṭāt upavaṭābhyām upavaṭebhyaḥ
Genitiveupavaṭasya upavaṭayoḥ upavaṭānām
Locativeupavaṭe upavaṭayoḥ upavaṭeṣu

Compound upavaṭa -

Adverb -upavaṭam -upavaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria