सुबन्तावली ?उपवट

Roma

पुमान्एकद्विबहु
प्रथमाउपवटः उपवटौ उपवटाः
सम्बोधनम्उपवट उपवटौ उपवटाः
द्वितीयाउपवटम् उपवटौ उपवटान्
तृतीयाउपवटेन उपवटाभ्याम् उपवटैः उपवटेभिः
चतुर्थीउपवटाय उपवटाभ्याम् उपवटेभ्यः
पञ्चमीउपवटात् उपवटाभ्याम् उपवटेभ्यः
षष्ठीउपवटस्य उपवटयोः उपवटानाम्
सप्तमीउपवटे उपवटयोः उपवटेषु

समास उपवट

अव्यय ॰उपवटम् ॰उपवटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria