Declension table of ?upatapat

Deva

NeuterSingularDualPlural
Nominativeupatapat upatapantī upatapatī upatapanti
Vocativeupatapat upatapantī upatapatī upatapanti
Accusativeupatapat upatapantī upatapatī upatapanti
Instrumentalupatapatā upatapadbhyām upatapadbhiḥ
Dativeupatapate upatapadbhyām upatapadbhyaḥ
Ablativeupatapataḥ upatapadbhyām upatapadbhyaḥ
Genitiveupatapataḥ upatapatoḥ upatapatām
Locativeupatapati upatapatoḥ upatapatsu

Adverb -upatapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria