सुबन्तावली ?उपतपत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपतपत् उपतपन्ती उपतपती उपतपन्ति
सम्बोधनम्उपतपत् उपतपन्ती उपतपती उपतपन्ति
द्वितीयाउपतपत् उपतपन्ती उपतपती उपतपन्ति
तृतीयाउपतपता उपतपद्भ्याम् उपतपद्भिः
चतुर्थीउपतपते उपतपद्भ्याम् उपतपद्भ्यः
पञ्चमीउपतपतः उपतपद्भ्याम् उपतपद्भ्यः
षष्ठीउपतपतः उपतपतोः उपतपताम्
सप्तमीउपतपति उपतपतोः उपतपत्सु

अव्यय ॰उपतपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria