Declension table of ?upasūryaka

Deva

NeuterSingularDualPlural
Nominativeupasūryakam upasūryake upasūryakāṇi
Vocativeupasūryaka upasūryake upasūryakāṇi
Accusativeupasūryakam upasūryake upasūryakāṇi
Instrumentalupasūryakeṇa upasūryakābhyām upasūryakaiḥ
Dativeupasūryakāya upasūryakābhyām upasūryakebhyaḥ
Ablativeupasūryakāt upasūryakābhyām upasūryakebhyaḥ
Genitiveupasūryakasya upasūryakayoḥ upasūryakāṇām
Locativeupasūryake upasūryakayoḥ upasūryakeṣu

Compound upasūryaka -

Adverb -upasūryakam -upasūryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria