सुबन्तावली ?उपसूर्यक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसूर्यकम् उपसूर्यके उपसूर्यकाणि
सम्बोधनम्उपसूर्यक उपसूर्यके उपसूर्यकाणि
द्वितीयाउपसूर्यकम् उपसूर्यके उपसूर्यकाणि
तृतीयाउपसूर्यकेण उपसूर्यकाभ्याम् उपसूर्यकैः
चतुर्थीउपसूर्यकाय उपसूर्यकाभ्याम् उपसूर्यकेभ्यः
पञ्चमीउपसूर्यकात् उपसूर्यकाभ्याम् उपसूर्यकेभ्यः
षष्ठीउपसूर्यकस्य उपसूर्यकयोः उपसूर्यकाणाम्
सप्तमीउपसूर्यके उपसूर्यकयोः उपसूर्यकेषु

समास उपसूर्यक

अव्यय ॰उपसूर्यकम् ॰उपसूर्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria