Declension table of ?upasthitasamprahāra

Deva

NeuterSingularDualPlural
Nominativeupasthitasamprahāram upasthitasamprahāre upasthitasamprahārāṇi
Vocativeupasthitasamprahāra upasthitasamprahāre upasthitasamprahārāṇi
Accusativeupasthitasamprahāram upasthitasamprahāre upasthitasamprahārāṇi
Instrumentalupasthitasamprahāreṇa upasthitasamprahārābhyām upasthitasamprahāraiḥ
Dativeupasthitasamprahārāya upasthitasamprahārābhyām upasthitasamprahārebhyaḥ
Ablativeupasthitasamprahārāt upasthitasamprahārābhyām upasthitasamprahārebhyaḥ
Genitiveupasthitasamprahārasya upasthitasamprahārayoḥ upasthitasamprahārāṇām
Locativeupasthitasamprahāre upasthitasamprahārayoḥ upasthitasamprahāreṣu

Compound upasthitasamprahāra -

Adverb -upasthitasamprahāram -upasthitasamprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria