सुबन्तावली ?उपस्थितसम्प्रहार

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपस्थितसम्प्रहारम् उपस्थितसम्प्रहारे उपस्थितसम्प्रहाराणि
सम्बोधनम्उपस्थितसम्प्रहार उपस्थितसम्प्रहारे उपस्थितसम्प्रहाराणि
द्वितीयाउपस्थितसम्प्रहारम् उपस्थितसम्प्रहारे उपस्थितसम्प्रहाराणि
तृतीयाउपस्थितसम्प्रहारेण उपस्थितसम्प्रहाराभ्याम् उपस्थितसम्प्रहारैः
चतुर्थीउपस्थितसम्प्रहाराय उपस्थितसम्प्रहाराभ्याम् उपस्थितसम्प्रहारेभ्यः
पञ्चमीउपस्थितसम्प्रहारात् उपस्थितसम्प्रहाराभ्याम् उपस्थितसम्प्रहारेभ्यः
षष्ठीउपस्थितसम्प्रहारस्य उपस्थितसम्प्रहारयोः उपस्थितसम्प्रहाराणाम्
सप्तमीउपस्थितसम्प्रहारे उपस्थितसम्प्रहारयोः उपस्थितसम्प्रहारेषु

समास उपस्थितसम्प्रहार

अव्यय ॰उपस्थितसम्प्रहारम् ॰उपस्थितसम्प्रहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria