Declension table of ?upastambhaka

Deva

NeuterSingularDualPlural
Nominativeupastambhakam upastambhake upastambhakāni
Vocativeupastambhaka upastambhake upastambhakāni
Accusativeupastambhakam upastambhake upastambhakāni
Instrumentalupastambhakena upastambhakābhyām upastambhakaiḥ
Dativeupastambhakāya upastambhakābhyām upastambhakebhyaḥ
Ablativeupastambhakāt upastambhakābhyām upastambhakebhyaḥ
Genitiveupastambhakasya upastambhakayoḥ upastambhakānām
Locativeupastambhake upastambhakayoḥ upastambhakeṣu

Compound upastambhaka -

Adverb -upastambhakam -upastambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria