सुबन्तावली ?उपस्तम्भक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपस्तम्भकम् उपस्तम्भके उपस्तम्भकानि
सम्बोधनम्उपस्तम्भक उपस्तम्भके उपस्तम्भकानि
द्वितीयाउपस्तम्भकम् उपस्तम्भके उपस्तम्भकानि
तृतीयाउपस्तम्भकेन उपस्तम्भकाभ्याम् उपस्तम्भकैः
चतुर्थीउपस्तम्भकाय उपस्तम्भकाभ्याम् उपस्तम्भकेभ्यः
पञ्चमीउपस्तम्भकात् उपस्तम्भकाभ्याम् उपस्तम्भकेभ्यः
षष्ठीउपस्तम्भकस्य उपस्तम्भकयोः उपस्तम्भकानाम्
सप्तमीउपस्तम्भके उपस्तम्भकयोः उपस्तम्भकेषु

समास उपस्तम्भक

अव्यय ॰उपस्तम्भकम् ॰उपस्तम्भकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria