Declension table of upasāntvana

Deva

NeuterSingularDualPlural
Nominativeupasāntvanam upasāntvane upasāntvanāni
Vocativeupasāntvana upasāntvane upasāntvanāni
Accusativeupasāntvanam upasāntvane upasāntvanāni
Instrumentalupasāntvanena upasāntvanābhyām upasāntvanaiḥ
Dativeupasāntvanāya upasāntvanābhyām upasāntvanebhyaḥ
Ablativeupasāntvanāt upasāntvanābhyām upasāntvanebhyaḥ
Genitiveupasāntvanasya upasāntvanayoḥ upasāntvanānām
Locativeupasāntvane upasāntvanayoḥ upasāntvaneṣu

Compound upasāntvana -

Adverb -upasāntvanam -upasāntvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria