सुबन्तावली उपसान्त्वन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसान्त्वनम् उपसान्त्वने उपसान्त्वनानि
सम्बोधनम्उपसान्त्वन उपसान्त्वने उपसान्त्वनानि
द्वितीयाउपसान्त्वनम् उपसान्त्वने उपसान्त्वनानि
तृतीयाउपसान्त्वनेन उपसान्त्वनाभ्याम् उपसान्त्वनैः
चतुर्थीउपसान्त्वनाय उपसान्त्वनाभ्याम् उपसान्त्वनेभ्यः
पञ्चमीउपसान्त्वनात् उपसान्त्वनाभ्याम् उपसान्त्वनेभ्यः
षष्ठीउपसान्त्वनस्य उपसान्त्वनयोः उपसान्त्वनानाम्
सप्तमीउपसान्त्वने उपसान्त्वनयोः उपसान्त्वनेषु

समास उपसान्त्वन

अव्यय ॰उपसान्त्वनम् ॰उपसान्त्वनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria