Declension table of ?upasādhaka

Deva

MasculineSingularDualPlural
Nominativeupasādhakaḥ upasādhakau upasādhakāḥ
Vocativeupasādhaka upasādhakau upasādhakāḥ
Accusativeupasādhakam upasādhakau upasādhakān
Instrumentalupasādhakena upasādhakābhyām upasādhakaiḥ upasādhakebhiḥ
Dativeupasādhakāya upasādhakābhyām upasādhakebhyaḥ
Ablativeupasādhakāt upasādhakābhyām upasādhakebhyaḥ
Genitiveupasādhakasya upasādhakayoḥ upasādhakānām
Locativeupasādhake upasādhakayoḥ upasādhakeṣu

Compound upasādhaka -

Adverb -upasādhakam -upasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria