सुबन्तावली ?उपसाधक

Roma

पुमान्एकद्विबहु
प्रथमाउपसाधकः उपसाधकौ उपसाधकाः
सम्बोधनम्उपसाधक उपसाधकौ उपसाधकाः
द्वितीयाउपसाधकम् उपसाधकौ उपसाधकान्
तृतीयाउपसाधकेन उपसाधकाभ्याम् उपसाधकैः उपसाधकेभिः
चतुर्थीउपसाधकाय उपसाधकाभ्याम् उपसाधकेभ्यः
पञ्चमीउपसाधकात् उपसाधकाभ्याम् उपसाधकेभ्यः
षष्ठीउपसाधकस्य उपसाधकयोः उपसाधकानाम्
सप्तमीउपसाधके उपसाधकयोः उपसाधकेषु

समास उपसाधक

अव्यय ॰उपसाधकम् ॰उपसाधकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria