Declension table of upasaṃyataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃyataḥ | upasaṃyatau | upasaṃyatāḥ |
Vocative | upasaṃyata | upasaṃyatau | upasaṃyatāḥ |
Accusative | upasaṃyatam | upasaṃyatau | upasaṃyatān |
Instrumental | upasaṃyatena | upasaṃyatābhyām | upasaṃyataiḥ |
Dative | upasaṃyatāya | upasaṃyatābhyām | upasaṃyatebhyaḥ |
Ablative | upasaṃyatāt | upasaṃyatābhyām | upasaṃyatebhyaḥ |
Genitive | upasaṃyatasya | upasaṃyatayoḥ | upasaṃyatānām |
Locative | upasaṃyate | upasaṃyatayoḥ | upasaṃyateṣu |