Declension table of ?upasaṅkramaṇa

Deva

NeuterSingularDualPlural
Nominativeupasaṅkramaṇam upasaṅkramaṇe upasaṅkramaṇāni
Vocativeupasaṅkramaṇa upasaṅkramaṇe upasaṅkramaṇāni
Accusativeupasaṅkramaṇam upasaṅkramaṇe upasaṅkramaṇāni
Instrumentalupasaṅkramaṇena upasaṅkramaṇābhyām upasaṅkramaṇaiḥ
Dativeupasaṅkramaṇāya upasaṅkramaṇābhyām upasaṅkramaṇebhyaḥ
Ablativeupasaṅkramaṇāt upasaṅkramaṇābhyām upasaṅkramaṇebhyaḥ
Genitiveupasaṅkramaṇasya upasaṅkramaṇayoḥ upasaṅkramaṇānām
Locativeupasaṅkramaṇe upasaṅkramaṇayoḥ upasaṅkramaṇeṣu

Compound upasaṅkramaṇa -

Adverb -upasaṅkramaṇam -upasaṅkramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria