सुबन्तावली ?उपसङ्क्रमण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपसङ्क्रमणम् उपसङ्क्रमणे उपसङ्क्रमणानि
सम्बोधनम्उपसङ्क्रमण उपसङ्क्रमणे उपसङ्क्रमणानि
द्वितीयाउपसङ्क्रमणम् उपसङ्क्रमणे उपसङ्क्रमणानि
तृतीयाउपसङ्क्रमणेन उपसङ्क्रमणाभ्याम् उपसङ्क्रमणैः
चतुर्थीउपसङ्क्रमणाय उपसङ्क्रमणाभ्याम् उपसङ्क्रमणेभ्यः
पञ्चमीउपसङ्क्रमणात् उपसङ्क्रमणाभ्याम् उपसङ्क्रमणेभ्यः
षष्ठीउपसङ्क्रमणस्य उपसङ्क्रमणयोः उपसङ्क्रमणानाम्
सप्तमीउपसङ्क्रमणे उपसङ्क्रमणयोः उपसङ्क्रमणेषु

समास उपसङ्क्रमण

अव्यय ॰उपसङ्क्रमणम् ॰उपसङ्क्रमणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria