Declension table of ?upasaṅkhyeya

Deva

MasculineSingularDualPlural
Nominativeupasaṅkhyeyaḥ upasaṅkhyeyau upasaṅkhyeyāḥ
Vocativeupasaṅkhyeya upasaṅkhyeyau upasaṅkhyeyāḥ
Accusativeupasaṅkhyeyam upasaṅkhyeyau upasaṅkhyeyān
Instrumentalupasaṅkhyeyena upasaṅkhyeyābhyām upasaṅkhyeyaiḥ upasaṅkhyeyebhiḥ
Dativeupasaṅkhyeyāya upasaṅkhyeyābhyām upasaṅkhyeyebhyaḥ
Ablativeupasaṅkhyeyāt upasaṅkhyeyābhyām upasaṅkhyeyebhyaḥ
Genitiveupasaṅkhyeyasya upasaṅkhyeyayoḥ upasaṅkhyeyānām
Locativeupasaṅkhyeye upasaṅkhyeyayoḥ upasaṅkhyeyeṣu

Compound upasaṅkhyeya -

Adverb -upasaṅkhyeyam -upasaṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria