सुबन्तावली ?उपसङ्ख्येय

Roma

पुमान्एकद्विबहु
प्रथमाउपसङ्ख्येयः उपसङ्ख्येयौ उपसङ्ख्येयाः
सम्बोधनम्उपसङ्ख्येय उपसङ्ख्येयौ उपसङ्ख्येयाः
द्वितीयाउपसङ्ख्येयम् उपसङ्ख्येयौ उपसङ्ख्येयान्
तृतीयाउपसङ्ख्येयेन उपसङ्ख्येयाभ्याम् उपसङ्ख्येयैः उपसङ्ख्येयेभिः
चतुर्थीउपसङ्ख्येयाय उपसङ्ख्येयाभ्याम् उपसङ्ख्येयेभ्यः
पञ्चमीउपसङ्ख्येयात् उपसङ्ख्येयाभ्याम् उपसङ्ख्येयेभ्यः
षष्ठीउपसङ्ख्येयस्य उपसङ्ख्येययोः उपसङ्ख्येयानाम्
सप्तमीउपसङ्ख्येये उपसङ्ख्येययोः उपसङ्ख्येयेषु

समास उपसङ्ख्येय

अव्यय ॰उपसङ्ख्येयम् ॰उपसङ्ख्येयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria