Declension table of ?upasañjāta

Deva

MasculineSingularDualPlural
Nominativeupasañjātaḥ upasañjātau upasañjātāḥ
Vocativeupasañjāta upasañjātau upasañjātāḥ
Accusativeupasañjātam upasañjātau upasañjātān
Instrumentalupasañjātena upasañjātābhyām upasañjātaiḥ upasañjātebhiḥ
Dativeupasañjātāya upasañjātābhyām upasañjātebhyaḥ
Ablativeupasañjātāt upasañjātābhyām upasañjātebhyaḥ
Genitiveupasañjātasya upasañjātayoḥ upasañjātānām
Locativeupasañjāte upasañjātayoḥ upasañjāteṣu

Compound upasañjāta -

Adverb -upasañjātam -upasañjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria